E 387-12 Baṭvajñārikarmavidhi

Manuscript culture infobox

Filmed in: E 387/12
Title: Baṭvajñārikarman
Dimensions: 20 x 8.6 cm x 32 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.:
Remarks:


Reel No. E 387/12

Inventory No. 6565

Title Baṭvajñārikarmavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyāsaphu (leporello)

State complete

Size 20.0 x 8.0 cm

Binding Hole(s)

Folios *30

Lines per Page 18-19

Foliation none

Scribe Nīlanārāyaṇa

Date of Copying NS 902 (~AD 1782)

Place of Copying Svanihma, [Lalitapura]

King

Donor

Owner/Deliverer Acyutarāja

Place of Deposit Microfilm of this MS is deposited in the NAK.

Accession No. none

Manuscript Features

The MS is written in a modern book-form.

The Sanskrit language of this text is corrupt, thus, apparent errors are not marked below in the Excerpt.

Excerpts

«Beginning»

oṁ brahmaṇe namaḥ || ||

atha vaṭor ajñārikarmma Likhyate ||

ācamanaṃ || oṁ bhuḥ svāhā || oṁ bhuvaḥ svāhā || oṁ svaḥ svāhā || sūryyārghaḥ || adyādi || asmad vaṭukasya prātar ajñārikarmma karttuṃ śrīsūryyārghā namaḥ || oṃ ākṛṣṇagurunamaskāraḥ ||

oṁ

akhaṇḍamaṇḍalākāraṃ vyāptaṃ yena carācaraṃ |

tatpadan darśitaṃ yena tasmai śrīgurave namaḥ || ||

gāyatrīnyāsaṃ kuryyāt || oṁkāradaśakenārghapātrapūjā || ātmapūjā || || (exp. 3 left-hand column ll. 1–13)


«End»

thavake dukāya || oṁ tat savitur hṛdayāya namaḥ || || sūryyasākṣi || asmadvaṭuka prātar ajñārikarmmasaṃpūrṇṇārthaṃ kṛtakarmmaṇe sākṣiṇe śrīsūryyāyārgho namaḥ || || nosiya || oṁ viṣṇu 3 || || (exp. 35 left-hand column l. 14–right-hand column l. 1)


«Colophon»


iti vaṭu-ajñārīkarmmavidhis samāptaṃ || || || || saṃ 902 ākhāḍhakṛṣṇadvitiyā śukravāra tasmindine svaharanihma yantācche nivāsita dvijavara śrīlakṣmīnārāyaṇātmajaśrīnīlanārāyaṇena likhitaṃ, svaputrasyopanayanārthaṃ likhitaṃ || saṃpūrṇṇa kṛtaṃ || || || śrīsamubhavāgniprītir astuḥ || śubham astu ka ‥nande hi || || || ❖ śrīkeśavānandaśarmmaṇasyopanayanayāta coyā juro || || thvaguli varṣasa svanihmayā ‥ jī vayā śrī-agnihotri jula || śrī 3 pañcāgniyā dayāna || (exp. 35 right-hand column ll. 2–18)

Microfilm Details

Reel No. E 387/12

Date of Filming not readable

Exposures 36

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by KT/NK/RK

Date 31-08-2012

Bibliography