E 387-12 Baṭvajñārikarmavidhi
Manuscript culture infobox
Filmed in: E 387/12
Title: Baṭvajñārikarman
Dimensions: 20 x 8.6 cm x 32 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.:
Remarks:
Reel No. E 387/12
Inventory No. 6565
Title Baṭvajñārikarmavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material thyāsaphu (leporello)
State complete
Size 20.0 x 8.0 cm
Binding Hole(s)
Folios *30
Lines per Page 18-19
Foliation none
Scribe Nīlanārāyaṇa
Date of Copying NS 902 (~AD 1782)
Place of Copying Svanihma, [Lalitapura]
King
Donor
Owner/Deliverer Acyutarāja
Place of Deposit Microfilm of this MS is deposited in the NAK.
Accession No. none
Manuscript Features
The MS is written in a modern book-form.
The Sanskrit language of this text is corrupt, thus, apparent errors are not marked below in the Excerpt.
Excerpts
«Beginning»
oṁ brahmaṇe namaḥ || ||
atha vaṭor ajñārikarmma Likhyate ||
ācamanaṃ || oṁ bhuḥ svāhā || oṁ bhuvaḥ svāhā || oṁ svaḥ svāhā || sūryyārghaḥ || adyādi || asmad vaṭukasya prātar ajñārikarmma karttuṃ śrīsūryyārghā namaḥ || oṃ ākṛṣṇagurunamaskāraḥ ||
oṁ
akhaṇḍamaṇḍalākāraṃ vyāptaṃ yena carācaraṃ |
tatpadan darśitaṃ yena tasmai śrīgurave namaḥ || ||
gāyatrīnyāsaṃ kuryyāt || oṁkāradaśakenārghapātrapūjā || ātmapūjā || || (exp. 3 left-hand column ll. 1–13)
«End»
thavake dukāya || oṁ tat savitur hṛdayāya namaḥ || || sūryyasākṣi || asmadvaṭuka prātar ajñārikarmmasaṃpūrṇṇārthaṃ kṛtakarmmaṇe sākṣiṇe śrīsūryyāyārgho namaḥ || || nosiya || oṁ viṣṇu 3 || || (exp. 35 left-hand column l. 14–right-hand column l. 1)
«Colophon»
iti vaṭu-ajñārīkarmmavidhis samāptaṃ || || || ||
saṃ 902 ākhāḍhakṛṣṇadvitiyā śukravāra tasmindine svaharanihma yantācche nivāsita dvijavara śrīlakṣmīnārāyaṇātmajaśrīnīlanārāyaṇena likhitaṃ, svaputrasyopanayanārthaṃ likhitaṃ || saṃpūrṇṇa kṛtaṃ || || || śrīsamubhavāgniprītir astuḥ || śubham astu ka ‥nande hi || || ||
❖ śrīkeśavānandaśarmmaṇasyopanayanayāta coyā juro || || thvaguli varṣasa svanihmayā ‥ jī vayā śrī-agnihotri jula || śrī 3 pañcāgniyā dayāna || (exp. 35 right-hand column ll. 2–18)
Microfilm Details
Reel No. E 387/12
Date of Filming not readable
Exposures 36
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by KT/NK/RK
Date 31-08-2012
Bibliography